Declension table of ?yajñasādhana

Deva

NeuterSingularDualPlural
Nominativeyajñasādhanam yajñasādhane yajñasādhanāni
Vocativeyajñasādhana yajñasādhane yajñasādhanāni
Accusativeyajñasādhanam yajñasādhane yajñasādhanāni
Instrumentalyajñasādhanena yajñasādhanābhyām yajñasādhanaiḥ
Dativeyajñasādhanāya yajñasādhanābhyām yajñasādhanebhyaḥ
Ablativeyajñasādhanāt yajñasādhanābhyām yajñasādhanebhyaḥ
Genitiveyajñasādhanasya yajñasādhanayoḥ yajñasādhanānām
Locativeyajñasādhane yajñasādhanayoḥ yajñasādhaneṣu

Compound yajñasādhana -

Adverb -yajñasādhanam -yajñasādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria