Declension table of ?yajñasādhana

Deva

MasculineSingularDualPlural
Nominativeyajñasādhanaḥ yajñasādhanau yajñasādhanāḥ
Vocativeyajñasādhana yajñasādhanau yajñasādhanāḥ
Accusativeyajñasādhanam yajñasādhanau yajñasādhanān
Instrumentalyajñasādhanena yajñasādhanābhyām yajñasādhanaiḥ yajñasādhanebhiḥ
Dativeyajñasādhanāya yajñasādhanābhyām yajñasādhanebhyaḥ
Ablativeyajñasādhanāt yajñasādhanābhyām yajñasādhanebhyaḥ
Genitiveyajñasādhanasya yajñasādhanayoḥ yajñasādhanānām
Locativeyajñasādhane yajñasādhanayoḥ yajñasādhaneṣu

Compound yajñasādhana -

Adverb -yajñasādhanam -yajñasādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria