Declension table of ?yajñasaṃśita

Deva

NeuterSingularDualPlural
Nominativeyajñasaṃśitam yajñasaṃśite yajñasaṃśitāni
Vocativeyajñasaṃśita yajñasaṃśite yajñasaṃśitāni
Accusativeyajñasaṃśitam yajñasaṃśite yajñasaṃśitāni
Instrumentalyajñasaṃśitena yajñasaṃśitābhyām yajñasaṃśitaiḥ
Dativeyajñasaṃśitāya yajñasaṃśitābhyām yajñasaṃśitebhyaḥ
Ablativeyajñasaṃśitāt yajñasaṃśitābhyām yajñasaṃśitebhyaḥ
Genitiveyajñasaṃśitasya yajñasaṃśitayoḥ yajñasaṃśitānām
Locativeyajñasaṃśite yajñasaṃśitayoḥ yajñasaṃśiteṣu

Compound yajñasaṃśita -

Adverb -yajñasaṃśitam -yajñasaṃśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria