Declension table of ?yajñasaṃsiddhi

Deva

FeminineSingularDualPlural
Nominativeyajñasaṃsiddhiḥ yajñasaṃsiddhī yajñasaṃsiddhayaḥ
Vocativeyajñasaṃsiddhe yajñasaṃsiddhī yajñasaṃsiddhayaḥ
Accusativeyajñasaṃsiddhim yajñasaṃsiddhī yajñasaṃsiddhīḥ
Instrumentalyajñasaṃsiddhyā yajñasaṃsiddhibhyām yajñasaṃsiddhibhiḥ
Dativeyajñasaṃsiddhyai yajñasaṃsiddhaye yajñasaṃsiddhibhyām yajñasaṃsiddhibhyaḥ
Ablativeyajñasaṃsiddhyāḥ yajñasaṃsiddheḥ yajñasaṃsiddhibhyām yajñasaṃsiddhibhyaḥ
Genitiveyajñasaṃsiddhyāḥ yajñasaṃsiddheḥ yajñasaṃsiddhyoḥ yajñasaṃsiddhīnām
Locativeyajñasaṃsiddhyām yajñasaṃsiddhau yajñasaṃsiddhyoḥ yajñasaṃsiddhiṣu

Compound yajñasaṃsiddhi -

Adverb -yajñasaṃsiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria