Declension table of ?yajñarūpa

Deva

NeuterSingularDualPlural
Nominativeyajñarūpam yajñarūpe yajñarūpāṇi
Vocativeyajñarūpa yajñarūpe yajñarūpāṇi
Accusativeyajñarūpam yajñarūpe yajñarūpāṇi
Instrumentalyajñarūpeṇa yajñarūpābhyām yajñarūpaiḥ
Dativeyajñarūpāya yajñarūpābhyām yajñarūpebhyaḥ
Ablativeyajñarūpāt yajñarūpābhyām yajñarūpebhyaḥ
Genitiveyajñarūpasya yajñarūpayoḥ yajñarūpāṇām
Locativeyajñarūpe yajñarūpayoḥ yajñarūpeṣu

Compound yajñarūpa -

Adverb -yajñarūpam -yajñarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria