Declension table of ?yajñarūpa

Deva

MasculineSingularDualPlural
Nominativeyajñarūpaḥ yajñarūpau yajñarūpāḥ
Vocativeyajñarūpa yajñarūpau yajñarūpāḥ
Accusativeyajñarūpam yajñarūpau yajñarūpān
Instrumentalyajñarūpeṇa yajñarūpābhyām yajñarūpaiḥ yajñarūpebhiḥ
Dativeyajñarūpāya yajñarūpābhyām yajñarūpebhyaḥ
Ablativeyajñarūpāt yajñarūpābhyām yajñarūpebhyaḥ
Genitiveyajñarūpasya yajñarūpayoḥ yajñarūpāṇām
Locativeyajñarūpe yajñarūpayoḥ yajñarūpeṣu

Compound yajñarūpa -

Adverb -yajñarūpam -yajñarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria