Declension table of ?yajñaruci

Deva

MasculineSingularDualPlural
Nominativeyajñaruciḥ yajñarucī yajñarucayaḥ
Vocativeyajñaruce yajñarucī yajñarucayaḥ
Accusativeyajñarucim yajñarucī yajñarucīn
Instrumentalyajñarucinā yajñarucibhyām yajñarucibhiḥ
Dativeyajñarucaye yajñarucibhyām yajñarucibhyaḥ
Ablativeyajñaruceḥ yajñarucibhyām yajñarucibhyaḥ
Genitiveyajñaruceḥ yajñarucyoḥ yajñarucīnām
Locativeyajñarucau yajñarucyoḥ yajñaruciṣu

Compound yajñaruci -

Adverb -yajñaruci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria