Declension table of ?yajñarta

Deva

MasculineSingularDualPlural
Nominativeyajñartaḥ yajñartau yajñartāḥ
Vocativeyajñarta yajñartau yajñartāḥ
Accusativeyajñartam yajñartau yajñartān
Instrumentalyajñartena yajñartābhyām yajñartaiḥ yajñartebhiḥ
Dativeyajñartāya yajñartābhyām yajñartebhyaḥ
Ablativeyajñartāt yajñartābhyām yajñartebhyaḥ
Genitiveyajñartasya yajñartayoḥ yajñartānām
Locativeyajñarte yajñartayoḥ yajñarteṣu

Compound yajñarta -

Adverb -yajñartam -yajñartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria