Declension table of ?yajñapuruṣāsammita

Deva

MasculineSingularDualPlural
Nominativeyajñapuruṣāsammitaḥ yajñapuruṣāsammitau yajñapuruṣāsammitāḥ
Vocativeyajñapuruṣāsammita yajñapuruṣāsammitau yajñapuruṣāsammitāḥ
Accusativeyajñapuruṣāsammitam yajñapuruṣāsammitau yajñapuruṣāsammitān
Instrumentalyajñapuruṣāsammitena yajñapuruṣāsammitābhyām yajñapuruṣāsammitaiḥ yajñapuruṣāsammitebhiḥ
Dativeyajñapuruṣāsammitāya yajñapuruṣāsammitābhyām yajñapuruṣāsammitebhyaḥ
Ablativeyajñapuruṣāsammitāt yajñapuruṣāsammitābhyām yajñapuruṣāsammitebhyaḥ
Genitiveyajñapuruṣāsammitasya yajñapuruṣāsammitayoḥ yajñapuruṣāsammitānām
Locativeyajñapuruṣāsammite yajñapuruṣāsammitayoḥ yajñapuruṣāsammiteṣu

Compound yajñapuruṣāsammita -

Adverb -yajñapuruṣāsammitam -yajñapuruṣāsammitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria