Declension table of ?yajñapuruṣa

Deva

MasculineSingularDualPlural
Nominativeyajñapuruṣaḥ yajñapuruṣau yajñapuruṣāḥ
Vocativeyajñapuruṣa yajñapuruṣau yajñapuruṣāḥ
Accusativeyajñapuruṣam yajñapuruṣau yajñapuruṣān
Instrumentalyajñapuruṣeṇa yajñapuruṣābhyām yajñapuruṣaiḥ yajñapuruṣebhiḥ
Dativeyajñapuruṣāya yajñapuruṣābhyām yajñapuruṣebhyaḥ
Ablativeyajñapuruṣāt yajñapuruṣābhyām yajñapuruṣebhyaḥ
Genitiveyajñapuruṣasya yajñapuruṣayoḥ yajñapuruṣāṇām
Locativeyajñapuruṣe yajñapuruṣayoḥ yajñapuruṣeṣu

Compound yajñapuruṣa -

Adverb -yajñapuruṣam -yajñapuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria