Declension table of ?yajñapuraścaraṇa

Deva

NeuterSingularDualPlural
Nominativeyajñapuraścaraṇam yajñapuraścaraṇe yajñapuraścaraṇāni
Vocativeyajñapuraścaraṇa yajñapuraścaraṇe yajñapuraścaraṇāni
Accusativeyajñapuraścaraṇam yajñapuraścaraṇe yajñapuraścaraṇāni
Instrumentalyajñapuraścaraṇena yajñapuraścaraṇābhyām yajñapuraścaraṇaiḥ
Dativeyajñapuraścaraṇāya yajñapuraścaraṇābhyām yajñapuraścaraṇebhyaḥ
Ablativeyajñapuraścaraṇāt yajñapuraścaraṇābhyām yajñapuraścaraṇebhyaḥ
Genitiveyajñapuraścaraṇasya yajñapuraścaraṇayoḥ yajñapuraścaraṇānām
Locativeyajñapuraścaraṇe yajñapuraścaraṇayoḥ yajñapuraścaraṇeṣu

Compound yajñapuraścaraṇa -

Adverb -yajñapuraścaraṇam -yajñapuraścaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria