Declension table of ?yajñaprayāṇa

Deva

NeuterSingularDualPlural
Nominativeyajñaprayāṇam yajñaprayāṇe yajñaprayāṇāni
Vocativeyajñaprayāṇa yajñaprayāṇe yajñaprayāṇāni
Accusativeyajñaprayāṇam yajñaprayāṇe yajñaprayāṇāni
Instrumentalyajñaprayāṇena yajñaprayāṇābhyām yajñaprayāṇaiḥ
Dativeyajñaprayāṇāya yajñaprayāṇābhyām yajñaprayāṇebhyaḥ
Ablativeyajñaprayāṇāt yajñaprayāṇābhyām yajñaprayāṇebhyaḥ
Genitiveyajñaprayāṇasya yajñaprayāṇayoḥ yajñaprayāṇānām
Locativeyajñaprayāṇe yajñaprayāṇayoḥ yajñaprayāṇeṣu

Compound yajñaprayāṇa -

Adverb -yajñaprayāṇam -yajñaprayāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria