Declension table of ?yajñaprāpya

Deva

NeuterSingularDualPlural
Nominativeyajñaprāpyam yajñaprāpye yajñaprāpyāṇi
Vocativeyajñaprāpya yajñaprāpye yajñaprāpyāṇi
Accusativeyajñaprāpyam yajñaprāpye yajñaprāpyāṇi
Instrumentalyajñaprāpyeṇa yajñaprāpyābhyām yajñaprāpyaiḥ
Dativeyajñaprāpyāya yajñaprāpyābhyām yajñaprāpyebhyaḥ
Ablativeyajñaprāpyāt yajñaprāpyābhyām yajñaprāpyebhyaḥ
Genitiveyajñaprāpyasya yajñaprāpyayoḥ yajñaprāpyāṇām
Locativeyajñaprāpye yajñaprāpyayoḥ yajñaprāpyeṣu

Compound yajñaprāpya -

Adverb -yajñaprāpyam -yajñaprāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria