Declension table of ?yajñaphalada

Deva

NeuterSingularDualPlural
Nominativeyajñaphaladam yajñaphalade yajñaphaladāni
Vocativeyajñaphalada yajñaphalade yajñaphaladāni
Accusativeyajñaphaladam yajñaphalade yajñaphaladāni
Instrumentalyajñaphaladena yajñaphaladābhyām yajñaphaladaiḥ
Dativeyajñaphaladāya yajñaphaladābhyām yajñaphaladebhyaḥ
Ablativeyajñaphaladāt yajñaphaladābhyām yajñaphaladebhyaḥ
Genitiveyajñaphaladasya yajñaphaladayoḥ yajñaphaladānām
Locativeyajñaphalade yajñaphaladayoḥ yajñaphaladeṣu

Compound yajñaphalada -

Adverb -yajñaphaladam -yajñaphaladāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria