Declension table of ?yajñapatnī

Deva

FeminineSingularDualPlural
Nominativeyajñapatnī yajñapatnyau yajñapatnyaḥ
Vocativeyajñapatni yajñapatnyau yajñapatnyaḥ
Accusativeyajñapatnīm yajñapatnyau yajñapatnīḥ
Instrumentalyajñapatnyā yajñapatnībhyām yajñapatnībhiḥ
Dativeyajñapatnyai yajñapatnībhyām yajñapatnībhyaḥ
Ablativeyajñapatnyāḥ yajñapatnībhyām yajñapatnībhyaḥ
Genitiveyajñapatnyāḥ yajñapatnyoḥ yajñapatnīnām
Locativeyajñapatnyām yajñapatnyoḥ yajñapatnīṣu

Compound yajñapatni - yajñapatnī -

Adverb -yajñapatni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria