Declension table of ?yajñaparus

Deva

NeuterSingularDualPlural
Nominativeyajñaparuḥ yajñaparuṣī yajñaparūṃṣi
Vocativeyajñaparuḥ yajñaparuṣī yajñaparūṃṣi
Accusativeyajñaparuḥ yajñaparuṣī yajñaparūṃṣi
Instrumentalyajñaparuṣā yajñaparurbhyām yajñaparurbhiḥ
Dativeyajñaparuṣe yajñaparurbhyām yajñaparurbhyaḥ
Ablativeyajñaparuṣaḥ yajñaparurbhyām yajñaparurbhyaḥ
Genitiveyajñaparuṣaḥ yajñaparuṣoḥ yajñaparuṣām
Locativeyajñaparuṣi yajñaparuṣoḥ yajñaparuḥṣu

Compound yajñaparus -

Adverb -yajñaparus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria