Declension table of ?yajñaparibhāṣāsūtra

Deva

NeuterSingularDualPlural
Nominativeyajñaparibhāṣāsūtram yajñaparibhāṣāsūtre yajñaparibhāṣāsūtrāṇi
Vocativeyajñaparibhāṣāsūtra yajñaparibhāṣāsūtre yajñaparibhāṣāsūtrāṇi
Accusativeyajñaparibhāṣāsūtram yajñaparibhāṣāsūtre yajñaparibhāṣāsūtrāṇi
Instrumentalyajñaparibhāṣāsūtreṇa yajñaparibhāṣāsūtrābhyām yajñaparibhāṣāsūtraiḥ
Dativeyajñaparibhāṣāsūtrāya yajñaparibhāṣāsūtrābhyām yajñaparibhāṣāsūtrebhyaḥ
Ablativeyajñaparibhāṣāsūtrāt yajñaparibhāṣāsūtrābhyām yajñaparibhāṣāsūtrebhyaḥ
Genitiveyajñaparibhāṣāsūtrasya yajñaparibhāṣāsūtrayoḥ yajñaparibhāṣāsūtrāṇām
Locativeyajñaparibhāṣāsūtre yajñaparibhāṣāsūtrayoḥ yajñaparibhāṣāsūtreṣu

Compound yajñaparibhāṣāsūtra -

Adverb -yajñaparibhāṣāsūtram -yajñaparibhāṣāsūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria