Declension table of ?yajñaparibhāṣā

Deva

FeminineSingularDualPlural
Nominativeyajñaparibhāṣā yajñaparibhāṣe yajñaparibhāṣāḥ
Vocativeyajñaparibhāṣe yajñaparibhāṣe yajñaparibhāṣāḥ
Accusativeyajñaparibhāṣām yajñaparibhāṣe yajñaparibhāṣāḥ
Instrumentalyajñaparibhāṣayā yajñaparibhāṣābhyām yajñaparibhāṣābhiḥ
Dativeyajñaparibhāṣāyai yajñaparibhāṣābhyām yajñaparibhāṣābhyaḥ
Ablativeyajñaparibhāṣāyāḥ yajñaparibhāṣābhyām yajñaparibhāṣābhyaḥ
Genitiveyajñaparibhāṣāyāḥ yajñaparibhāṣayoḥ yajñaparibhāṣāṇām
Locativeyajñaparibhāṣāyām yajñaparibhāṣayoḥ yajñaparibhāṣāsu

Adverb -yajñaparibhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria