Declension table of ?yajñapātralakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeyajñapātralakṣaṇam yajñapātralakṣaṇe yajñapātralakṣaṇāni
Vocativeyajñapātralakṣaṇa yajñapātralakṣaṇe yajñapātralakṣaṇāni
Accusativeyajñapātralakṣaṇam yajñapātralakṣaṇe yajñapātralakṣaṇāni
Instrumentalyajñapātralakṣaṇena yajñapātralakṣaṇābhyām yajñapātralakṣaṇaiḥ
Dativeyajñapātralakṣaṇāya yajñapātralakṣaṇābhyām yajñapātralakṣaṇebhyaḥ
Ablativeyajñapātralakṣaṇāt yajñapātralakṣaṇābhyām yajñapātralakṣaṇebhyaḥ
Genitiveyajñapātralakṣaṇasya yajñapātralakṣaṇayoḥ yajñapātralakṣaṇānām
Locativeyajñapātralakṣaṇe yajñapātralakṣaṇayoḥ yajñapātralakṣaṇeṣu

Compound yajñapātralakṣaṇa -

Adverb -yajñapātralakṣaṇam -yajñapātralakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria