Declension table of ?yajñapātrakārikā

Deva

FeminineSingularDualPlural
Nominativeyajñapātrakārikā yajñapātrakārike yajñapātrakārikāḥ
Vocativeyajñapātrakārike yajñapātrakārike yajñapātrakārikāḥ
Accusativeyajñapātrakārikām yajñapātrakārike yajñapātrakārikāḥ
Instrumentalyajñapātrakārikayā yajñapātrakārikābhyām yajñapātrakārikābhiḥ
Dativeyajñapātrakārikāyai yajñapātrakārikābhyām yajñapātrakārikābhyaḥ
Ablativeyajñapātrakārikāyāḥ yajñapātrakārikābhyām yajñapātrakārikābhyaḥ
Genitiveyajñapātrakārikāyāḥ yajñapātrakārikayoḥ yajñapātrakārikāṇām
Locativeyajñapātrakārikāyām yajñapātrakārikayoḥ yajñapātrakārikāsu

Adverb -yajñapātrakārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria