Declension table of ?yajñapārśva

Deva

NeuterSingularDualPlural
Nominativeyajñapārśvam yajñapārśve yajñapārśvāni
Vocativeyajñapārśva yajñapārśve yajñapārśvāni
Accusativeyajñapārśvam yajñapārśve yajñapārśvāni
Instrumentalyajñapārśvena yajñapārśvābhyām yajñapārśvaiḥ
Dativeyajñapārśvāya yajñapārśvābhyām yajñapārśvebhyaḥ
Ablativeyajñapārśvāt yajñapārśvābhyām yajñapārśvebhyaḥ
Genitiveyajñapārśvasya yajñapārśvayoḥ yajñapārśvānām
Locativeyajñapārśve yajñapārśvayoḥ yajñapārśveṣu

Compound yajñapārśva -

Adverb -yajñapārśvam -yajñapārśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria