Declension table of ?yajñanidhana

Deva

MasculineSingularDualPlural
Nominativeyajñanidhanaḥ yajñanidhanau yajñanidhanāḥ
Vocativeyajñanidhana yajñanidhanau yajñanidhanāḥ
Accusativeyajñanidhanam yajñanidhanau yajñanidhanān
Instrumentalyajñanidhanena yajñanidhanābhyām yajñanidhanaiḥ yajñanidhanebhiḥ
Dativeyajñanidhanāya yajñanidhanābhyām yajñanidhanebhyaḥ
Ablativeyajñanidhanāt yajñanidhanābhyām yajñanidhanebhyaḥ
Genitiveyajñanidhanasya yajñanidhanayoḥ yajñanidhanānām
Locativeyajñanidhane yajñanidhanayoḥ yajñanidhaneṣu

Compound yajñanidhana -

Adverb -yajñanidhanam -yajñanidhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria