Declension table of ?yajñaniṣkṛt

Deva

NeuterSingularDualPlural
Nominativeyajñaniṣkṛt yajñaniṣkṛtī yajñaniṣkṛnti
Vocativeyajñaniṣkṛt yajñaniṣkṛtī yajñaniṣkṛnti
Accusativeyajñaniṣkṛt yajñaniṣkṛtī yajñaniṣkṛnti
Instrumentalyajñaniṣkṛtā yajñaniṣkṛdbhyām yajñaniṣkṛdbhiḥ
Dativeyajñaniṣkṛte yajñaniṣkṛdbhyām yajñaniṣkṛdbhyaḥ
Ablativeyajñaniṣkṛtaḥ yajñaniṣkṛdbhyām yajñaniṣkṛdbhyaḥ
Genitiveyajñaniṣkṛtaḥ yajñaniṣkṛtoḥ yajñaniṣkṛtām
Locativeyajñaniṣkṛti yajñaniṣkṛtoḥ yajñaniṣkṛtsu

Compound yajñaniṣkṛt -

Adverb -yajñaniṣkṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria