Declension table of ?yajñaniṣkṛt

Deva

MasculineSingularDualPlural
Nominativeyajñaniṣkṛt yajñaniṣkṛtau yajñaniṣkṛtaḥ
Vocativeyajñaniṣkṛt yajñaniṣkṛtau yajñaniṣkṛtaḥ
Accusativeyajñaniṣkṛtam yajñaniṣkṛtau yajñaniṣkṛtaḥ
Instrumentalyajñaniṣkṛtā yajñaniṣkṛdbhyām yajñaniṣkṛdbhiḥ
Dativeyajñaniṣkṛte yajñaniṣkṛdbhyām yajñaniṣkṛdbhyaḥ
Ablativeyajñaniṣkṛtaḥ yajñaniṣkṛdbhyām yajñaniṣkṛdbhyaḥ
Genitiveyajñaniṣkṛtaḥ yajñaniṣkṛtoḥ yajñaniṣkṛtām
Locativeyajñaniṣkṛti yajñaniṣkṛtoḥ yajñaniṣkṛtsu

Compound yajñaniṣkṛt -

Adverb -yajñaniṣkṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria