Declension table of ?yajñanārāyaṇa

Deva

MasculineSingularDualPlural
Nominativeyajñanārāyaṇaḥ yajñanārāyaṇau yajñanārāyaṇāḥ
Vocativeyajñanārāyaṇa yajñanārāyaṇau yajñanārāyaṇāḥ
Accusativeyajñanārāyaṇam yajñanārāyaṇau yajñanārāyaṇān
Instrumentalyajñanārāyaṇena yajñanārāyaṇābhyām yajñanārāyaṇaiḥ yajñanārāyaṇebhiḥ
Dativeyajñanārāyaṇāya yajñanārāyaṇābhyām yajñanārāyaṇebhyaḥ
Ablativeyajñanārāyaṇāt yajñanārāyaṇābhyām yajñanārāyaṇebhyaḥ
Genitiveyajñanārāyaṇasya yajñanārāyaṇayoḥ yajñanārāyaṇānām
Locativeyajñanārāyaṇe yajñanārāyaṇayoḥ yajñanārāyaṇeṣu

Compound yajñanārāyaṇa -

Adverb -yajñanārāyaṇam -yajñanārāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria