Declension table of ?yajñamukha

Deva

NeuterSingularDualPlural
Nominativeyajñamukham yajñamukhe yajñamukhāni
Vocativeyajñamukha yajñamukhe yajñamukhāni
Accusativeyajñamukham yajñamukhe yajñamukhāni
Instrumentalyajñamukhena yajñamukhābhyām yajñamukhaiḥ
Dativeyajñamukhāya yajñamukhābhyām yajñamukhebhyaḥ
Ablativeyajñamukhāt yajñamukhābhyām yajñamukhebhyaḥ
Genitiveyajñamukhasya yajñamukhayoḥ yajñamukhānām
Locativeyajñamukhe yajñamukhayoḥ yajñamukheṣu

Compound yajñamukha -

Adverb -yajñamukham -yajñamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria