Declension table of ?yajñamañjūṣā

Deva

FeminineSingularDualPlural
Nominativeyajñamañjūṣā yajñamañjūṣe yajñamañjūṣāḥ
Vocativeyajñamañjūṣe yajñamañjūṣe yajñamañjūṣāḥ
Accusativeyajñamañjūṣām yajñamañjūṣe yajñamañjūṣāḥ
Instrumentalyajñamañjūṣayā yajñamañjūṣābhyām yajñamañjūṣābhiḥ
Dativeyajñamañjūṣāyai yajñamañjūṣābhyām yajñamañjūṣābhyaḥ
Ablativeyajñamañjūṣāyāḥ yajñamañjūṣābhyām yajñamañjūṣābhyaḥ
Genitiveyajñamañjūṣāyāḥ yajñamañjūṣayoḥ yajñamañjūṣāṇām
Locativeyajñamañjūṣāyām yajñamañjūṣayoḥ yajñamañjūṣāsu

Adverb -yajñamañjūṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria