Declension table of ?yajñamayī

Deva

FeminineSingularDualPlural
Nominativeyajñamayī yajñamayyau yajñamayyaḥ
Vocativeyajñamayi yajñamayyau yajñamayyaḥ
Accusativeyajñamayīm yajñamayyau yajñamayīḥ
Instrumentalyajñamayyā yajñamayībhyām yajñamayībhiḥ
Dativeyajñamayyai yajñamayībhyām yajñamayībhyaḥ
Ablativeyajñamayyāḥ yajñamayībhyām yajñamayībhyaḥ
Genitiveyajñamayyāḥ yajñamayyoḥ yajñamayīnām
Locativeyajñamayyām yajñamayyoḥ yajñamayīṣu

Compound yajñamayi - yajñamayī -

Adverb -yajñamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria