Declension table of ?yajñamanman

Deva

MasculineSingularDualPlural
Nominativeyajñamanmā yajñamanmānau yajñamanmānaḥ
Vocativeyajñamanman yajñamanmānau yajñamanmānaḥ
Accusativeyajñamanmānam yajñamanmānau yajñamanmanaḥ
Instrumentalyajñamanmanā yajñamanmabhyām yajñamanmabhiḥ
Dativeyajñamanmane yajñamanmabhyām yajñamanmabhyaḥ
Ablativeyajñamanmanaḥ yajñamanmabhyām yajñamanmabhyaḥ
Genitiveyajñamanmanaḥ yajñamanmanoḥ yajñamanmanām
Locativeyajñamanmani yajñamanmanoḥ yajñamanmasu

Compound yajñamanma -

Adverb -yajñamanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria