Declension table of ?yajñamanasā

Deva

FeminineSingularDualPlural
Nominativeyajñamanasā yajñamanase yajñamanasāḥ
Vocativeyajñamanase yajñamanase yajñamanasāḥ
Accusativeyajñamanasām yajñamanase yajñamanasāḥ
Instrumentalyajñamanasayā yajñamanasābhyām yajñamanasābhiḥ
Dativeyajñamanasāyai yajñamanasābhyām yajñamanasābhyaḥ
Ablativeyajñamanasāyāḥ yajñamanasābhyām yajñamanasābhyaḥ
Genitiveyajñamanasāyāḥ yajñamanasayoḥ yajñamanasānām
Locativeyajñamanasāyām yajñamanasayoḥ yajñamanasāsu

Adverb -yajñamanasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria