Declension table of ?yajñamahotsava

Deva

MasculineSingularDualPlural
Nominativeyajñamahotsavaḥ yajñamahotsavau yajñamahotsavāḥ
Vocativeyajñamahotsava yajñamahotsavau yajñamahotsavāḥ
Accusativeyajñamahotsavam yajñamahotsavau yajñamahotsavān
Instrumentalyajñamahotsavena yajñamahotsavābhyām yajñamahotsavaiḥ yajñamahotsavebhiḥ
Dativeyajñamahotsavāya yajñamahotsavābhyām yajñamahotsavebhyaḥ
Ablativeyajñamahotsavāt yajñamahotsavābhyām yajñamahotsavebhyaḥ
Genitiveyajñamahotsavasya yajñamahotsavayoḥ yajñamahotsavānām
Locativeyajñamahotsave yajñamahotsavayoḥ yajñamahotsaveṣu

Compound yajñamahotsava -

Adverb -yajñamahotsavam -yajñamahotsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria