Declension table of ?yajñamāli

Deva

MasculineSingularDualPlural
Nominativeyajñamāliḥ yajñamālī yajñamālayaḥ
Vocativeyajñamāle yajñamālī yajñamālayaḥ
Accusativeyajñamālim yajñamālī yajñamālīn
Instrumentalyajñamālinā yajñamālibhyām yajñamālibhiḥ
Dativeyajñamālaye yajñamālibhyām yajñamālibhyaḥ
Ablativeyajñamāleḥ yajñamālibhyām yajñamālibhyaḥ
Genitiveyajñamāleḥ yajñamālyoḥ yajñamālīnām
Locativeyajñamālau yajñamālyoḥ yajñamāliṣu

Compound yajñamāli -

Adverb -yajñamāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria