Declension table of ?yajñamaṇḍala

Deva

NeuterSingularDualPlural
Nominativeyajñamaṇḍalam yajñamaṇḍale yajñamaṇḍalāni
Vocativeyajñamaṇḍala yajñamaṇḍale yajñamaṇḍalāni
Accusativeyajñamaṇḍalam yajñamaṇḍale yajñamaṇḍalāni
Instrumentalyajñamaṇḍalena yajñamaṇḍalābhyām yajñamaṇḍalaiḥ
Dativeyajñamaṇḍalāya yajñamaṇḍalābhyām yajñamaṇḍalebhyaḥ
Ablativeyajñamaṇḍalāt yajñamaṇḍalābhyām yajñamaṇḍalebhyaḥ
Genitiveyajñamaṇḍalasya yajñamaṇḍalayoḥ yajñamaṇḍalānām
Locativeyajñamaṇḍale yajñamaṇḍalayoḥ yajñamaṇḍaleṣu

Compound yajñamaṇḍala -

Adverb -yajñamaṇḍalam -yajñamaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria