Declension table of ?yajñalopa

Deva

MasculineSingularDualPlural
Nominativeyajñalopaḥ yajñalopau yajñalopāḥ
Vocativeyajñalopa yajñalopau yajñalopāḥ
Accusativeyajñalopam yajñalopau yajñalopān
Instrumentalyajñalopena yajñalopābhyām yajñalopaiḥ
Dativeyajñalopāya yajñalopābhyām yajñalopebhyaḥ
Ablativeyajñalopāt yajñalopābhyām yajñalopebhyaḥ
Genitiveyajñalopasya yajñalopayoḥ yajñalopānām
Locativeyajñalope yajñalopayoḥ yajñalopeṣu

Compound yajñalopa -

Adverb -yajñalopam -yajñalopāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria