Declension table of ?yajñaliṅga

Deva

MasculineSingularDualPlural
Nominativeyajñaliṅgaḥ yajñaliṅgau yajñaliṅgāḥ
Vocativeyajñaliṅga yajñaliṅgau yajñaliṅgāḥ
Accusativeyajñaliṅgam yajñaliṅgau yajñaliṅgān
Instrumentalyajñaliṅgena yajñaliṅgābhyām yajñaliṅgaiḥ yajñaliṅgebhiḥ
Dativeyajñaliṅgāya yajñaliṅgābhyām yajñaliṅgebhyaḥ
Ablativeyajñaliṅgāt yajñaliṅgābhyām yajñaliṅgebhyaḥ
Genitiveyajñaliṅgasya yajñaliṅgayoḥ yajñaliṅgānām
Locativeyajñaliṅge yajñaliṅgayoḥ yajñaliṅgeṣu

Compound yajñaliṅga -

Adverb -yajñaliṅgam -yajñaliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria