Declension table of ?yajñakuṇapī

Deva

FeminineSingularDualPlural
Nominativeyajñakuṇapī yajñakuṇapyau yajñakuṇapyaḥ
Vocativeyajñakuṇapi yajñakuṇapyau yajñakuṇapyaḥ
Accusativeyajñakuṇapīm yajñakuṇapyau yajñakuṇapīḥ
Instrumentalyajñakuṇapyā yajñakuṇapībhyām yajñakuṇapībhiḥ
Dativeyajñakuṇapyai yajñakuṇapībhyām yajñakuṇapībhyaḥ
Ablativeyajñakuṇapyāḥ yajñakuṇapībhyām yajñakuṇapībhyaḥ
Genitiveyajñakuṇapyāḥ yajñakuṇapyoḥ yajñakuṇapīnām
Locativeyajñakuṇapyām yajñakuṇapyoḥ yajñakuṇapīṣu

Compound yajñakuṇapi - yajñakuṇapī -

Adverb -yajñakuṇapi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria