Declension table of ?yajñakuṇḍacakra

Deva

NeuterSingularDualPlural
Nominativeyajñakuṇḍacakram yajñakuṇḍacakre yajñakuṇḍacakrāṇi
Vocativeyajñakuṇḍacakra yajñakuṇḍacakre yajñakuṇḍacakrāṇi
Accusativeyajñakuṇḍacakram yajñakuṇḍacakre yajñakuṇḍacakrāṇi
Instrumentalyajñakuṇḍacakreṇa yajñakuṇḍacakrābhyām yajñakuṇḍacakraiḥ
Dativeyajñakuṇḍacakrāya yajñakuṇḍacakrābhyām yajñakuṇḍacakrebhyaḥ
Ablativeyajñakuṇḍacakrāt yajñakuṇḍacakrābhyām yajñakuṇḍacakrebhyaḥ
Genitiveyajñakuṇḍacakrasya yajñakuṇḍacakrayoḥ yajñakuṇḍacakrāṇām
Locativeyajñakuṇḍacakre yajñakuṇḍacakrayoḥ yajñakuṇḍacakreṣu

Compound yajñakuṇḍacakra -

Adverb -yajñakuṇḍacakram -yajñakuṇḍacakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria