Declension table of yajñakuṇḍa

Deva

NeuterSingularDualPlural
Nominativeyajñakuṇḍam yajñakuṇḍe yajñakuṇḍāni
Vocativeyajñakuṇḍa yajñakuṇḍe yajñakuṇḍāni
Accusativeyajñakuṇḍam yajñakuṇḍe yajñakuṇḍāni
Instrumentalyajñakuṇḍena yajñakuṇḍābhyām yajñakuṇḍaiḥ
Dativeyajñakuṇḍāya yajñakuṇḍābhyām yajñakuṇḍebhyaḥ
Ablativeyajñakuṇḍāt yajñakuṇḍābhyām yajñakuṇḍebhyaḥ
Genitiveyajñakuṇḍasya yajñakuṇḍayoḥ yajñakuṇḍānām
Locativeyajñakuṇḍe yajñakuṇḍayoḥ yajñakuṇḍeṣu

Compound yajñakuṇḍa -

Adverb -yajñakuṇḍam -yajñakuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria