Declension table of ?yajñakopa

Deva

MasculineSingularDualPlural
Nominativeyajñakopaḥ yajñakopau yajñakopāḥ
Vocativeyajñakopa yajñakopau yajñakopāḥ
Accusativeyajñakopam yajñakopau yajñakopān
Instrumentalyajñakopena yajñakopābhyām yajñakopaiḥ yajñakopebhiḥ
Dativeyajñakopāya yajñakopābhyām yajñakopebhyaḥ
Ablativeyajñakopāt yajñakopābhyām yajñakopebhyaḥ
Genitiveyajñakopasya yajñakopayoḥ yajñakopānām
Locativeyajñakope yajñakopayoḥ yajñakopeṣu

Compound yajñakopa -

Adverb -yajñakopam -yajñakopāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria