Declension table of yajñakarman

Deva

NeuterSingularDualPlural
Nominativeyajñakarma yajñakarmaṇī yajñakarmāṇi
Vocativeyajñakarman yajñakarma yajñakarmaṇī yajñakarmāṇi
Accusativeyajñakarma yajñakarmaṇī yajñakarmāṇi
Instrumentalyajñakarmaṇā yajñakarmabhyām yajñakarmabhiḥ
Dativeyajñakarmaṇe yajñakarmabhyām yajñakarmabhyaḥ
Ablativeyajñakarmaṇaḥ yajñakarmabhyām yajñakarmabhyaḥ
Genitiveyajñakarmaṇaḥ yajñakarmaṇoḥ yajñakarmaṇām
Locativeyajñakarmaṇi yajñakarmaṇoḥ yajñakarmasu

Compound yajñakarma -

Adverb -yajñakarma -yajñakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria