Declension table of ?yajñakarmārhā

Deva

FeminineSingularDualPlural
Nominativeyajñakarmārhā yajñakarmārhe yajñakarmārhāḥ
Vocativeyajñakarmārhe yajñakarmārhe yajñakarmārhāḥ
Accusativeyajñakarmārhām yajñakarmārhe yajñakarmārhāḥ
Instrumentalyajñakarmārhayā yajñakarmārhābhyām yajñakarmārhābhiḥ
Dativeyajñakarmārhāyai yajñakarmārhābhyām yajñakarmārhābhyaḥ
Ablativeyajñakarmārhāyāḥ yajñakarmārhābhyām yajñakarmārhābhyaḥ
Genitiveyajñakarmārhāyāḥ yajñakarmārhayoḥ yajñakarmārhāṇām
Locativeyajñakarmārhāyām yajñakarmārhayoḥ yajñakarmārhāsu

Adverb -yajñakarmārham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria