Declension table of ?yajñakarmaṇā

Deva

FeminineSingularDualPlural
Nominativeyajñakarmaṇā yajñakarmaṇe yajñakarmaṇāḥ
Vocativeyajñakarmaṇe yajñakarmaṇe yajñakarmaṇāḥ
Accusativeyajñakarmaṇām yajñakarmaṇe yajñakarmaṇāḥ
Instrumentalyajñakarmaṇayā yajñakarmaṇābhyām yajñakarmaṇābhiḥ
Dativeyajñakarmaṇāyai yajñakarmaṇābhyām yajñakarmaṇābhyaḥ
Ablativeyajñakarmaṇāyāḥ yajñakarmaṇābhyām yajñakarmaṇābhyaḥ
Genitiveyajñakarmaṇāyāḥ yajñakarmaṇayoḥ yajñakarmaṇānām
Locativeyajñakarmaṇāyām yajñakarmaṇayoḥ yajñakarmaṇāsu

Adverb -yajñakarmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria