Declension table of ?yajñakalpa

Deva

NeuterSingularDualPlural
Nominativeyajñakalpam yajñakalpe yajñakalpāni
Vocativeyajñakalpa yajñakalpe yajñakalpāni
Accusativeyajñakalpam yajñakalpe yajñakalpāni
Instrumentalyajñakalpena yajñakalpābhyām yajñakalpaiḥ
Dativeyajñakalpāya yajñakalpābhyām yajñakalpebhyaḥ
Ablativeyajñakalpāt yajñakalpābhyām yajñakalpebhyaḥ
Genitiveyajñakalpasya yajñakalpayoḥ yajñakalpānām
Locativeyajñakalpe yajñakalpayoḥ yajñakalpeṣu

Compound yajñakalpa -

Adverb -yajñakalpam -yajñakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria