Declension table of ?yajñakalpa

Deva

MasculineSingularDualPlural
Nominativeyajñakalpaḥ yajñakalpau yajñakalpāḥ
Vocativeyajñakalpa yajñakalpau yajñakalpāḥ
Accusativeyajñakalpam yajñakalpau yajñakalpān
Instrumentalyajñakalpena yajñakalpābhyām yajñakalpaiḥ yajñakalpebhiḥ
Dativeyajñakalpāya yajñakalpābhyām yajñakalpebhyaḥ
Ablativeyajñakalpāt yajñakalpābhyām yajñakalpebhyaḥ
Genitiveyajñakalpasya yajñakalpayoḥ yajñakalpānām
Locativeyajñakalpe yajñakalpayoḥ yajñakalpeṣu

Compound yajñakalpa -

Adverb -yajñakalpam -yajñakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria