Declension table of ?yajñakāra

Deva

NeuterSingularDualPlural
Nominativeyajñakāram yajñakāre yajñakārāṇi
Vocativeyajñakāra yajñakāre yajñakārāṇi
Accusativeyajñakāram yajñakāre yajñakārāṇi
Instrumentalyajñakāreṇa yajñakārābhyām yajñakāraiḥ
Dativeyajñakārāya yajñakārābhyām yajñakārebhyaḥ
Ablativeyajñakārāt yajñakārābhyām yajñakārebhyaḥ
Genitiveyajñakārasya yajñakārayoḥ yajñakārāṇām
Locativeyajñakāre yajñakārayoḥ yajñakāreṣu

Compound yajñakāra -

Adverb -yajñakāram -yajñakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria