Declension table of ?yajñakāra

Deva

MasculineSingularDualPlural
Nominativeyajñakāraḥ yajñakārau yajñakārāḥ
Vocativeyajñakāra yajñakārau yajñakārāḥ
Accusativeyajñakāram yajñakārau yajñakārān
Instrumentalyajñakāreṇa yajñakārābhyām yajñakāraiḥ yajñakārebhiḥ
Dativeyajñakārāya yajñakārābhyām yajñakārebhyaḥ
Ablativeyajñakārāt yajñakārābhyām yajñakārebhyaḥ
Genitiveyajñakārasya yajñakārayoḥ yajñakārāṇām
Locativeyajñakāre yajñakārayoḥ yajñakāreṣu

Compound yajñakāra -

Adverb -yajñakāram -yajñakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria