Declension table of ?yajñakāma

Deva

NeuterSingularDualPlural
Nominativeyajñakāmam yajñakāme yajñakāmāni
Vocativeyajñakāma yajñakāme yajñakāmāni
Accusativeyajñakāmam yajñakāme yajñakāmāni
Instrumentalyajñakāmena yajñakāmābhyām yajñakāmaiḥ
Dativeyajñakāmāya yajñakāmābhyām yajñakāmebhyaḥ
Ablativeyajñakāmāt yajñakāmābhyām yajñakāmebhyaḥ
Genitiveyajñakāmasya yajñakāmayoḥ yajñakāmānām
Locativeyajñakāme yajñakāmayoḥ yajñakāmeṣu

Compound yajñakāma -

Adverb -yajñakāmam -yajñakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria