Declension table of ?yajñakāma

Deva

MasculineSingularDualPlural
Nominativeyajñakāmaḥ yajñakāmau yajñakāmāḥ
Vocativeyajñakāma yajñakāmau yajñakāmāḥ
Accusativeyajñakāmam yajñakāmau yajñakāmān
Instrumentalyajñakāmena yajñakāmābhyām yajñakāmaiḥ
Dativeyajñakāmāya yajñakāmābhyām yajñakāmebhyaḥ
Ablativeyajñakāmāt yajñakāmābhyām yajñakāmebhyaḥ
Genitiveyajñakāmasya yajñakāmayoḥ yajñakāmānām
Locativeyajñakāme yajñakāmayoḥ yajñakāmeṣu

Compound yajñakāma -

Adverb -yajñakāmam -yajñakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria