Declension table of ?yajñakāla

Deva

MasculineSingularDualPlural
Nominativeyajñakālaḥ yajñakālau yajñakālāḥ
Vocativeyajñakāla yajñakālau yajñakālāḥ
Accusativeyajñakālam yajñakālau yajñakālān
Instrumentalyajñakālena yajñakālābhyām yajñakālaiḥ
Dativeyajñakālāya yajñakālābhyām yajñakālebhyaḥ
Ablativeyajñakālāt yajñakālābhyām yajñakālebhyaḥ
Genitiveyajñakālasya yajñakālayoḥ yajñakālānām
Locativeyajñakāle yajñakālayoḥ yajñakāleṣu

Compound yajñakāla -

Adverb -yajñakālam -yajñakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria