Declension table of ?yajñakṛtDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yajñakṛt | yajñakṛtī | yajñakṛnti |
Vocative | yajñakṛt | yajñakṛtī | yajñakṛnti |
Accusative | yajñakṛt | yajñakṛtī | yajñakṛnti |
Instrumental | yajñakṛtā | yajñakṛdbhyām | yajñakṛdbhiḥ |
Dative | yajñakṛte | yajñakṛdbhyām | yajñakṛdbhyaḥ |
Ablative | yajñakṛtaḥ | yajñakṛdbhyām | yajñakṛdbhyaḥ |
Genitive | yajñakṛtaḥ | yajñakṛtoḥ | yajñakṛtām |
Locative | yajñakṛti | yajñakṛtoḥ | yajñakṛtsu |