Declension table of ?yajñakṛt

Deva

NeuterSingularDualPlural
Nominativeyajñakṛt yajñakṛtī yajñakṛnti
Vocativeyajñakṛt yajñakṛtī yajñakṛnti
Accusativeyajñakṛt yajñakṛtī yajñakṛnti
Instrumentalyajñakṛtā yajñakṛdbhyām yajñakṛdbhiḥ
Dativeyajñakṛte yajñakṛdbhyām yajñakṛdbhyaḥ
Ablativeyajñakṛtaḥ yajñakṛdbhyām yajñakṛdbhyaḥ
Genitiveyajñakṛtaḥ yajñakṛtoḥ yajñakṛtām
Locativeyajñakṛti yajñakṛtoḥ yajñakṛtsu

Compound yajñakṛt -

Adverb -yajñakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria